वेक्तव्य शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
वेक्तव्यः
वेक्तव्यौ
वेक्तव्याः
संबोधन
वेक्तव्य
वेक्तव्यौ
वेक्तव्याः
द्वितीया
वेक्तव्यम्
वेक्तव्यौ
वेक्तव्यान्
तृतीया
वेक्तव्येन
वेक्तव्याभ्याम्
वेक्तव्यैः
चतुर्थी
वेक्तव्याय
वेक्तव्याभ्याम्
वेक्तव्येभ्यः
पञ्चमी
वेक्तव्यात् / वेक्तव्याद्
वेक्तव्याभ्याम्
वेक्तव्येभ्यः
षष्ठी
वेक्तव्यस्य
वेक्तव्ययोः
वेक्तव्यानाम्
सप्तमी
वेक्तव्ये
वेक्तव्ययोः
वेक्तव्येषु
एक
द्वि
बहु
प्रथमा
वेक्तव्यः
वेक्तव्यौ
वेक्तव्याः
सम्बोधन
वेक्तव्य
वेक्तव्यौ
वेक्तव्याः
द्वितीया
वेक्तव्यम्
वेक्तव्यौ
वेक्तव्यान्
तृतीया
वेक्तव्येन
वेक्तव्याभ्याम्
वेक्तव्यैः
चतुर्थी
वेक्तव्याय
वेक्तव्याभ्याम्
वेक्तव्येभ्यः
पञ्चमी
वेक्तव्यात् / वेक्तव्याद्
वेक्तव्याभ्याम्
वेक्तव्येभ्यः
षष्ठी
वेक्तव्यस्य
वेक्तव्ययोः
वेक्तव्यानाम्
सप्तमी
वेक्तव्ये
वेक्तव्ययोः
वेक्तव्येषु
अन्य