वेक्तव्या शब्द रूप

(स्त्रीलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वेक्तव्या
वेक्तव्ये
वेक्तव्याः
संबोधन
वेक्तव्ये
वेक्तव्ये
वेक्तव्याः
द्वितीया
वेक्तव्याम्
वेक्तव्ये
वेक्तव्याः
तृतीया
वेक्तव्यया
वेक्तव्याभ्याम्
वेक्तव्याभिः
चतुर्थी
वेक्तव्यायै
वेक्तव्याभ्याम्
वेक्तव्याभ्यः
पञ्चमी
वेक्तव्यायाः
वेक्तव्याभ्याम्
वेक्तव्याभ्यः
षष्ठी
वेक्तव्यायाः
वेक्तव्ययोः
वेक्तव्यानाम्
सप्तमी
वेक्तव्यायाम्
वेक्तव्ययोः
वेक्तव्यासु
 
एक
द्वि
बहु
प्रथमा
वेक्तव्या
वेक्तव्ये
वेक्तव्याः
सम्बोधन
वेक्तव्ये
वेक्तव्ये
वेक्तव्याः
द्वितीया
वेक्तव्याम्
वेक्तव्ये
वेक्तव्याः
तृतीया
वेक्तव्यया
वेक्तव्याभ्याम्
वेक्तव्याभिः
चतुर्थी
वेक्तव्यायै
वेक्तव्याभ्याम्
वेक्तव्याभ्यः
पञ्चमी
वेक्तव्यायाः
वेक्तव्याभ्याम्
वेक्तव्याभ्यः
षष्ठी
वेक्तव्यायाः
वेक्तव्ययोः
वेक्तव्यानाम्
सप्तमी
वेक्तव्यायाम्
वेक्तव्ययोः
वेक्तव्यासु


अन्य