मुख ಶಬ್ದ ರೂಪ
(ನಪುಂಸಕ ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मुखम्
मुखे
मुखानि
ಸಂಬೋಧನ
मुख
मुखे
मुखानि
ದ್ವಿತೀಯಾ
मुखम्
मुखे
मुखानि
ತೃತೀಯಾ
मुखेन
मुखाभ्याम्
मुखैः
ಚತುರ್ಥೀ
मुखाय
मुखाभ्याम्
मुखेभ्यः
ಪಂಚಮೀ
मुखात् / मुखाद्
मुखाभ्याम्
मुखेभ्यः
ಷಷ್ಠೀ
मुखस्य
मुखयोः
मुखानाम्
ಸಪ್ತಮೀ
मुखे
मुखयोः
मुखेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मुखम्
मुखे
मुखानि
ಸಂಬೋಧನ
मुख
मुखे
मुखानि
ದ್ವಿತೀಯಾ
मुखम्
मुखे
मुखानि
ತೃತೀಯಾ
मुखेन
मुखाभ्याम्
मुखैः
ಚತುರ್ಥೀ
मुखाय
मुखाभ्याम्
मुखेभ्यः
ಪಂಚಮೀ
मुखात् / मुखाद्
मुखाभ्याम्
मुखेभ्यः
ಷಷ್ಠೀ
मुखस्य
मुखयोः
मुखानाम्
ಸಪ್ತಮೀ
मुखे
मुखयोः
मुखेषु
ಇತರರು