मुखा ಶಬ್ದ ರೂಪ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मुखा
मुखे
मुखाः
ಸಂಬೋಧನ
मुखे
मुखे
मुखाः
ದ್ವಿತೀಯಾ
मुखाम्
मुखे
मुखाः
ತೃತೀಯಾ
मुखया
मुखाभ्याम्
मुखाभिः
ಚತುರ್ಥೀ
मुखायै
मुखाभ्याम्
मुखाभ्यः
ಪಂಚಮೀ
मुखायाः
मुखाभ्याम्
मुखाभ्यः
ಷಷ್ಠೀ
मुखायाः
मुखयोः
मुखानाम्
ಸಪ್ತಮೀ
मुखायाम्
मुखयोः
मुखासु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मुखा
मुखे
मुखाः
ಸಂಬೋಧನ
मुखे
मुखे
मुखाः
ದ್ವಿತೀಯಾ
मुखाम्
मुखे
मुखाः
ತೃತೀಯಾ
मुखया
मुखाभ्याम्
मुखाभिः
ಚತುರ್ಥೀ
मुखायै
मुखाभ्याम्
मुखाभ्यः
ಪಂಚಮೀ
मुखायाः
मुखाभ्याम्
मुखाभ्यः
ಷಷ್ಠೀ
मुखायाः
मुखयोः
मुखानाम्
ಸಪ್ತಮೀ
मुखायाम्
मुखयोः
मुखासु
ಇತರರು