मुख ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मुखः
मुखौ
मुखाः
ಸಂಬೋಧನ
मुख
मुखौ
मुखाः
ದ್ವಿತೀಯಾ
मुखम्
मुखौ
मुखान्
ತೃತೀಯಾ
मुखेन
मुखाभ्याम्
मुखैः
ಚತುರ್ಥೀ
मुखाय
मुखाभ्याम्
मुखेभ्यः
ಪಂಚಮೀ
मुखात् / मुखाद्
मुखाभ्याम्
मुखेभ्यः
ಷಷ್ಠೀ
मुखस्य
मुखयोः
मुखानाम्
ಸಪ್ತಮೀ
मुखे
मुखयोः
मुखेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मुखः
मुखौ
मुखाः
ಸಂಬೋಧನ
मुख
मुखौ
मुखाः
ದ್ವಿತೀಯಾ
मुखम्
मुखौ
मुखान्
ತೃತೀಯಾ
मुखेन
मुखाभ्याम्
मुखैः
ಚತುರ್ಥೀ
मुखाय
मुखाभ्याम्
मुखेभ्यः
ಪಂಚಮೀ
मुखात् / मुखाद्
मुखाभ्याम्
मुखेभ्यः
ಷಷ್ಠೀ
मुखस्य
मुखयोः
मुखानाम्
ಸಪ್ತಮೀ
मुखे
मुखयोः
मुखेषु
ಇತರರು