मुख शब्द रूप
(नपुंसकलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
मुखम्
मुखे
मुखानि
संबोधन
मुख
मुखे
मुखानि
द्वितीया
मुखम्
मुखे
मुखानि
तृतीया
मुखेन
मुखाभ्याम्
मुखैः
चतुर्थी
मुखाय
मुखाभ्याम्
मुखेभ्यः
पञ्चमी
मुखात् / मुखाद्
मुखाभ्याम्
मुखेभ्यः
षष्ठी
मुखस्य
मुखयोः
मुखानाम्
सप्तमी
मुखे
मुखयोः
मुखेषु
एक
द्वि
बहु
प्रथमा
मुखम्
मुखे
मुखानि
सम्बोधन
मुख
मुखे
मुखानि
द्वितीया
मुखम्
मुखे
मुखानि
तृतीया
मुखेन
मुखाभ्याम्
मुखैः
चतुर्थी
मुखाय
मुखाभ्याम्
मुखेभ्यः
पञ्चमी
मुखात् / मुखाद्
मुखाभ्याम्
मुखेभ्यः
षष्ठी
मुखस्य
मुखयोः
मुखानाम्
सप्तमी
मुखे
मुखयोः
मुखेषु
अन्य