संस्कृत संज्ञा अभ्यास - शुद्ध विकल्प चुनें
शुद्ध विकल्प चुनें
'मुखयोः ( अकारांत नपुंसकलिंग )' को द्वितीया विभक्ति में परिवर्तित कीजिए ।
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
मुखम्
मुखे
मुखानि
सम्बोधन
मुख
मुखे
मुखानि
द्वितीया
मुखम्
मुखे
मुखानि
तृतीया
मुखेन
मुखाभ्याम्
मुखैः
चतुर्थी
मुखाय
मुखाभ्याम्
मुखेभ्यः
पञ्चमी
मुखात् / मुखाद्
मुखाभ्याम्
मुखेभ्यः
षष्ठी
मुखस्य
मुखयोः
मुखानाम्
सप्तमी
मुखे
मुखयोः
मुखेषु