उदित शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
उदितः
उदितौ
उदिताः
संबोधन
उदित
उदितौ
उदिताः
द्वितीया
उदितम्
उदितौ
उदितान्
तृतीया
उदितेन
उदिताभ्याम्
उदितैः
चतुर्थी
उदिताय
उदिताभ्याम्
उदितेभ्यः
पञ्चमी
उदितात् / उदिताद्
उदिताभ्याम्
उदितेभ्यः
षष्ठी
उदितस्य
उदितयोः
उदितानाम्
सप्तमी
उदिते
उदितयोः
उदितेषु
 
एक
द्वि
बहु
प्रथमा
उदितः
उदितौ
उदिताः
सम्बोधन
उदित
उदितौ
उदिताः
द्वितीया
उदितम्
उदितौ
उदितान्
तृतीया
उदितेन
उदिताभ्याम्
उदितैः
चतुर्थी
उदिताय
उदिताभ्याम्
उदितेभ्यः
पञ्चमी
उदितात् / उदिताद्
उदिताभ्याम्
उदितेभ्यः
षष्ठी
उदितस्य
उदितयोः
उदितानाम्
सप्तमी
उदिते
उदितयोः
उदितेषु


अन्य