उदित शब्द रूप

(नपुंसकलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
उदितम्
उदिते
उदितानि
संबोधन
उदित
उदिते
उदितानि
द्वितीया
उदितम्
उदिते
उदितानि
तृतीया
उदितेन
उदिताभ्याम्
उदितैः
चतुर्थी
उदिताय
उदिताभ्याम्
उदितेभ्यः
पञ्चमी
उदितात् / उदिताद्
उदिताभ्याम्
उदितेभ्यः
षष्ठी
उदितस्य
उदितयोः
उदितानाम्
सप्तमी
उदिते
उदितयोः
उदितेषु
 
एक
द्वि
बहु
प्रथमा
उदितम्
उदिते
उदितानि
सम्बोधन
उदित
उदिते
उदितानि
द्वितीया
उदितम्
उदिते
उदितानि
तृतीया
उदितेन
उदिताभ्याम्
उदितैः
चतुर्थी
उदिताय
उदिताभ्याम्
उदितेभ्यः
पञ्चमी
उदितात् / उदिताद्
उदिताभ्याम्
उदितेभ्यः
षष्ठी
उदितस्य
उदितयोः
उदितानाम्
सप्तमी
उदिते
उदितयोः
उदितेषु


अन्य