ह्लाद् धातु रूप

ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः - कर्तरि प्रयोग आत्मनेपद

 
 

लट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार

 
एक
द्वि
बहु
प्रथम
ह्लादते
ह्लादेते
ह्लादन्ते
मध्यम
ह्लादसे
ह्लादेथे
ह्लादध्वे
उत्तम
ह्लादे
ह्लादावहे
ह्लादामहे
 

लिट् लकार

 
एक
द्वि
बहु
प्रथम
जह्लादे
जह्लादाते
जह्लादिरे
मध्यम
जह्लादिषे
जह्लादाथे
जह्लादिध्वे
उत्तम
जह्लादे
जह्लादिवहे
जह्लादिमहे
 

लुट् लकार

 
एक
द्वि
बहु
प्रथम
ह्लादिता
ह्लादितारौ
ह्लादितारः
मध्यम
ह्लादितासे
ह्लादितासाथे
ह्लादिताध्वे
उत्तम
ह्लादिताहे
ह्लादितास्वहे
ह्लादितास्महे
 

लृट् लकार

 
एक
द्वि
बहु
प्रथम
ह्लादिष्यते
ह्लादिष्येते
ह्लादिष्यन्ते
मध्यम
ह्लादिष्यसे
ह्लादिष्येथे
ह्लादिष्यध्वे
उत्तम
ह्लादिष्ये
ह्लादिष्यावहे
ह्लादिष्यामहे
 

लोट् लकार

 
एक
द्वि
बहु
प्रथम
ह्लादताम्
ह्लादेताम्
ह्लादन्ताम्
मध्यम
ह्लादस्व
ह्लादेथाम्
ह्लादध्वम्
उत्तम
ह्लादै
ह्लादावहै
ह्लादामहै
 

लङ् लकार

 
एक
द्वि
बहु
प्रथम
अह्लादत
अह्लादेताम्
अह्लादन्त
मध्यम
अह्लादथाः
अह्लादेथाम्
अह्लादध्वम्
उत्तम
अह्लादे
अह्लादावहि
अह्लादामहि
 

विधिलिङ् लकार

 
एक
द्वि
बहु
प्रथम
ह्लादेत
ह्लादेयाताम्
ह्लादेरन्
मध्यम
ह्लादेथाः
ह्लादेयाथाम्
ह्लादेध्वम्
उत्तम
ह्लादेय
ह्लादेवहि
ह्लादेमहि
 

आशीर्लिङ लकार

 
एक
द्वि
बहु
प्रथम
ह्लादिषीष्ट
ह्लादिषीयास्ताम्
ह्लादिषीरन्
मध्यम
ह्लादिषीष्ठाः
ह्लादिषीयास्थाम्
ह्लादिषीध्वम्
उत्तम
ह्लादिषीय
ह्लादिषीवहि
ह्लादिषीमहि
 

लुङ् लकार

 
एक
द्वि
बहु
प्रथम
अह्लादिष्ट
अह्लादिषाताम्
अह्लादिषत
मध्यम
अह्लादिष्ठाः
अह्लादिषाथाम्
अह्लादिढ्वम्
उत्तम
अह्लादिषि
अह्लादिष्वहि
अह्लादिष्महि
 

लृङ् लकार

 
एक
द्वि
बहु
प्रथम
अह्लादिष्यत
अह्लादिष्येताम्
अह्लादिष्यन्त
मध्यम
अह्लादिष्यथाः
अह्लादिष्येथाम्
अह्लादिष्यध्वम्
उत्तम
अह्लादिष्ये
अह्लादिष्यावहि
अह्लादिष्यामहि