ह्राद् धातु रूप - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - कर्तरि प्रयोग आत्मनेपद


 
 

लट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार

 
एक
द्वि
बहु
प्रथम
ह्रादते
ह्रादेते
ह्रादन्ते
मध्यम
ह्रादसे
ह्रादेथे
ह्रादध्वे
उत्तम
ह्रादे
ह्रादावहे
ह्रादामहे
 

लिट् लकार

 
एक
द्वि
बहु
प्रथम
जह्रादे
जह्रादाते
जह्रादिरे
मध्यम
जह्रादिषे
जह्रादाथे
जह्रादिध्वे
उत्तम
जह्रादे
जह्रादिवहे
जह्रादिमहे
 

लुट् लकार

 
एक
द्वि
बहु
प्रथम
ह्रादिता
ह्रादितारौ
ह्रादितारः
मध्यम
ह्रादितासे
ह्रादितासाथे
ह्रादिताध्वे
उत्तम
ह्रादिताहे
ह्रादितास्वहे
ह्रादितास्महे
 

लृट् लकार

 
एक
द्वि
बहु
प्रथम
ह्रादिष्यते
ह्रादिष्येते
ह्रादिष्यन्ते
मध्यम
ह्रादिष्यसे
ह्रादिष्येथे
ह्रादिष्यध्वे
उत्तम
ह्रादिष्ये
ह्रादिष्यावहे
ह्रादिष्यामहे
 

लोट् लकार

 
एक
द्वि
बहु
प्रथम
ह्रादताम्
ह्रादेताम्
ह्रादन्ताम्
मध्यम
ह्रादस्व
ह्रादेथाम्
ह्रादध्वम्
उत्तम
ह्रादै
ह्रादावहै
ह्रादामहै
 

लङ् लकार

 
एक
द्वि
बहु
प्रथम
अह्रादत
अह्रादेताम्
अह्रादन्त
मध्यम
अह्रादथाः
अह्रादेथाम्
अह्रादध्वम्
उत्तम
अह्रादे
अह्रादावहि
अह्रादामहि
 

विधिलिङ् लकार

 
एक
द्वि
बहु
प्रथम
ह्रादेत
ह्रादेयाताम्
ह्रादेरन्
मध्यम
ह्रादेथाः
ह्रादेयाथाम्
ह्रादेध्वम्
उत्तम
ह्रादेय
ह्रादेवहि
ह्रादेमहि
 

आशीर्लिङ लकार

 
एक
द्वि
बहु
प्रथम
ह्रादिषीष्ट
ह्रादिषीयास्ताम्
ह्रादिषीरन्
मध्यम
ह्रादिषीष्ठाः
ह्रादिषीयास्थाम्
ह्रादिषीध्वम्
उत्तम
ह्रादिषीय
ह्रादिषीवहि
ह्रादिषीमहि
 

लुङ् लकार

 
एक
द्वि
बहु
प्रथम
अह्रादिष्ट
अह्रादिषाताम्
अह्रादिषत
मध्यम
अह्रादिष्ठाः
अह्रादिषाथाम्
अह्रादिढ्वम्
उत्तम
अह्रादिषि
अह्रादिष्वहि
अह्रादिष्महि
 

लृङ् लकार

 
एक
द्वि
बहु
प्रथम
अह्रादिष्यत
अह्रादिष्येताम्
अह्रादिष्यन्त
मध्यम
अह्रादिष्यथाः
अह्रादिष्येथाम्
अह्रादिष्यध्वम्
उत्तम
अह्रादिष्ये
अह्रादिष्यावहि
अह्रादिष्यामहि