हूतवत् शब्द रूप

(नपुंसकलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
संबोधन
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
द्वितीया
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
तृतीया
हूतवता
हूतवद्भ्याम्
हूतवद्भिः
चतुर्थी
हूतवते
हूतवद्भ्याम्
हूतवद्भ्यः
पञ्चमी
हूतवतः
हूतवद्भ्याम्
हूतवद्भ्यः
षष्ठी
हूतवतः
हूतवतोः
हूतवताम्
सप्तमी
हूतवति
हूतवतोः
हूतवत्सु
 
एक
द्वि
बहु
प्रथमा
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
सम्बोधन
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
द्वितीया
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
तृतीया
हूतवता
हूतवद्भ्याम्
हूतवद्भिः
चतुर्थी
हूतवते
हूतवद्भ्याम्
हूतवद्भ्यः
पञ्चमी
हूतवतः
हूतवद्भ्याम्
हूतवद्भ्यः
षष्ठी
हूतवतः
हूतवतोः
हूतवताम्
सप्तमी
हूतवति
हूतवतोः
हूतवत्सु


अन्य