स्वाद् धातु रूप - स्वादँ आस्वादने - भ्वादिः - कर्मणि प्रयोग आत्मनेपद


 
 

लट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार

 
एक
द्वि
बहु
प्रथम
स्वाद्यते
स्वाद्येते
स्वाद्यन्ते
मध्यम
स्वाद्यसे
स्वाद्येथे
स्वाद्यध्वे
उत्तम
स्वाद्ये
स्वाद्यावहे
स्वाद्यामहे
 

लिट् लकार

 
एक
द्वि
बहु
प्रथम
सस्वादे
सस्वादाते
सस्वादिरे
मध्यम
सस्वादिषे
सस्वादाथे
सस्वादिध्वे
उत्तम
सस्वादे
सस्वादिवहे
सस्वादिमहे
 

लुट् लकार

 
एक
द्वि
बहु
प्रथम
स्वादिता
स्वादितारौ
स्वादितारः
मध्यम
स्वादितासे
स्वादितासाथे
स्वादिताध्वे
उत्तम
स्वादिताहे
स्वादितास्वहे
स्वादितास्महे
 

लृट् लकार

 
एक
द्वि
बहु
प्रथम
स्वादिष्यते
स्वादिष्येते
स्वादिष्यन्ते
मध्यम
स्वादिष्यसे
स्वादिष्येथे
स्वादिष्यध्वे
उत्तम
स्वादिष्ये
स्वादिष्यावहे
स्वादिष्यामहे
 

लोट् लकार

 
एक
द्वि
बहु
प्रथम
स्वाद्यताम्
स्वाद्येताम्
स्वाद्यन्ताम्
मध्यम
स्वाद्यस्व
स्वाद्येथाम्
स्वाद्यध्वम्
उत्तम
स्वाद्यै
स्वाद्यावहै
स्वाद्यामहै
 

लङ् लकार

 
एक
द्वि
बहु
प्रथम
अस्वाद्यत
अस्वाद्येताम्
अस्वाद्यन्त
मध्यम
अस्वाद्यथाः
अस्वाद्येथाम्
अस्वाद्यध्वम्
उत्तम
अस्वाद्ये
अस्वाद्यावहि
अस्वाद्यामहि
 

विधिलिङ् लकार

 
एक
द्वि
बहु
प्रथम
स्वाद्येत
स्वाद्येयाताम्
स्वाद्येरन्
मध्यम
स्वाद्येथाः
स्वाद्येयाथाम्
स्वाद्येध्वम्
उत्तम
स्वाद्येय
स्वाद्येवहि
स्वाद्येमहि
 

आशीर्लिङ लकार

 
एक
द्वि
बहु
प्रथम
स्वादिषीष्ट
स्वादिषीयास्ताम्
स्वादिषीरन्
मध्यम
स्वादिषीष्ठाः
स्वादिषीयास्थाम्
स्वादिषीध्वम्
उत्तम
स्वादिषीय
स्वादिषीवहि
स्वादिषीमहि
 

लुङ् लकार

 
एक
द्वि
बहु
प्रथम
अस्वादि
अस्वादिषाताम्
अस्वादिषत
मध्यम
अस्वादिष्ठाः
अस्वादिषाथाम्
अस्वादिढ्वम्
उत्तम
अस्वादिषि
अस्वादिष्वहि
अस्वादिष्महि
 

लृङ् लकार

 
एक
द्वि
बहु
प्रथम
अस्वादिष्यत
अस्वादिष्येताम्
अस्वादिष्यन्त
मध्यम
अस्वादिष्यथाः
अस्वादिष्येथाम्
अस्वादिष्यध्वम्
उत्तम
अस्वादिष्ये
अस्वादिष्यावहि
अस्वादिष्यामहि