स्वसृ शब्द रूप

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
स्वसा
स्वसारौ
स्वसारः
संबोधन
स्वसः
स्वसारौ
स्वसारः
द्वितीया
स्वसारम्
स्वसारौ
स्वसॄः
तृतीया
स्वस्रा
स्वसृभ्याम्
स्वसृभिः
चतुर्थी
स्वस्रे
स्वसृभ्याम्
स्वसृभ्यः
पञ्चमी
स्वसुः
स्वसृभ्याम्
स्वसृभ्यः
षष्ठी
स्वसुः
स्वस्रोः
स्वसॄणाम्
सप्तमी
स्वसरि
स्वस्रोः
स्वसृषु
 
एक
द्वि
बहु
प्रथमा
स्वसा
स्वसारौ
स्वसारः
सम्बोधन
स्वसः
स्वसारौ
स्वसारः
द्वितीया
स्वसारम्
स्वसारौ
स्वसॄः
तृतीया
स्वस्रा
स्वसृभ्याम्
स्वसृभिः
चतुर्थी
स्वस्रे
स्वसृभ्याम्
स्वसृभ्यः
पञ्चमी
स्वसुः
स्वसृभ्याम्
स्वसृभ्यः
षष्ठी
स्वसुः
स्वस्रोः
स्वसॄणाम्
सप्तमी
स्वसरि
स्वस्रोः
स्वसृषु