स्वर्दिका शब्द रूप

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
स्वर्दिका
स्वर्दिके
स्वर्दिकाः
संबोधन
स्वर्दिके
स्वर्दिके
स्वर्दिकाः
द्वितीया
स्वर्दिकाम्
स्वर्दिके
स्वर्दिकाः
तृतीया
स्वर्दिकया
स्वर्दिकाभ्याम्
स्वर्दिकाभिः
चतुर्थी
स्वर्दिकायै
स्वर्दिकाभ्याम्
स्वर्दिकाभ्यः
पञ्चमी
स्वर्दिकायाः
स्वर्दिकाभ्याम्
स्वर्दिकाभ्यः
षष्ठी
स्वर्दिकायाः
स्वर्दिकयोः
स्वर्दिकानाम्
सप्तमी
स्वर्दिकायाम्
स्वर्दिकयोः
स्वर्दिकासु
 
एक
द्वि
बहु
प्रथमा
स्वर्दिका
स्वर्दिके
स्वर्दिकाः
सम्बोधन
स्वर्दिके
स्वर्दिके
स्वर्दिकाः
द्वितीया
स्वर्दिकाम्
स्वर्दिके
स्वर्दिकाः
तृतीया
स्वर्दिकया
स्वर्दिकाभ्याम्
स्वर्दिकाभिः
चतुर्थी
स्वर्दिकायै
स्वर्दिकाभ्याम्
स्वर्दिकाभ्यः
पञ्चमी
स्वर्दिकायाः
स्वर्दिकाभ्याम्
स्वर्दिकाभ्यः
षष्ठी
स्वर्दिकायाः
स्वर्दिकयोः
स्वर्दिकानाम्
सप्तमी
स्वर्दिकायाम्
स्वर्दिकयोः
स्वर्दिकासु