स्वद् धातु रूप - ष्वदँ आस्वादने - भ्वादिः - कर्मणि प्रयोग आत्मनेपद


 
 

लट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार

 
एक
द्वि
बहु
प्रथम
स्वद्यते
स्वद्येते
स्वद्यन्ते
मध्यम
स्वद्यसे
स्वद्येथे
स्वद्यध्वे
उत्तम
स्वद्ये
स्वद्यावहे
स्वद्यामहे
 

लिट् लकार

 
एक
द्वि
बहु
प्रथम
सस्वदे
सस्वदाते
सस्वदिरे
मध्यम
सस्वदिषे
सस्वदाथे
सस्वदिध्वे
उत्तम
सस्वदे
सस्वदिवहे
सस्वदिमहे
 

लुट् लकार

 
एक
द्वि
बहु
प्रथम
स्वदिता
स्वदितारौ
स्वदितारः
मध्यम
स्वदितासे
स्वदितासाथे
स्वदिताध्वे
उत्तम
स्वदिताहे
स्वदितास्वहे
स्वदितास्महे
 

लृट् लकार

 
एक
द्वि
बहु
प्रथम
स्वदिष्यते
स्वदिष्येते
स्वदिष्यन्ते
मध्यम
स्वदिष्यसे
स्वदिष्येथे
स्वदिष्यध्वे
उत्तम
स्वदिष्ये
स्वदिष्यावहे
स्वदिष्यामहे
 

लोट् लकार

 
एक
द्वि
बहु
प्रथम
स्वद्यताम्
स्वद्येताम्
स्वद्यन्ताम्
मध्यम
स्वद्यस्व
स्वद्येथाम्
स्वद्यध्वम्
उत्तम
स्वद्यै
स्वद्यावहै
स्वद्यामहै
 

लङ् लकार

 
एक
द्वि
बहु
प्रथम
अस्वद्यत
अस्वद्येताम्
अस्वद्यन्त
मध्यम
अस्वद्यथाः
अस्वद्येथाम्
अस्वद्यध्वम्
उत्तम
अस्वद्ये
अस्वद्यावहि
अस्वद्यामहि
 

विधिलिङ् लकार

 
एक
द्वि
बहु
प्रथम
स्वद्येत
स्वद्येयाताम्
स्वद्येरन्
मध्यम
स्वद्येथाः
स्वद्येयाथाम्
स्वद्येध्वम्
उत्तम
स्वद्येय
स्वद्येवहि
स्वद्येमहि
 

आशीर्लिङ लकार

 
एक
द्वि
बहु
प्रथम
स्वदिषीष्ट
स्वदिषीयास्ताम्
स्वदिषीरन्
मध्यम
स्वदिषीष्ठाः
स्वदिषीयास्थाम्
स्वदिषीध्वम्
उत्तम
स्वदिषीय
स्वदिषीवहि
स्वदिषीमहि
 

लुङ् लकार

 
एक
द्वि
बहु
प्रथम
अस्वादि
अस्वदिषाताम्
अस्वदिषत
मध्यम
अस्वदिष्ठाः
अस्वदिषाथाम्
अस्वदिढ्वम्
उत्तम
अस्वदिषि
अस्वदिष्वहि
अस्वदिष्महि
 

लृङ् लकार

 
एक
द्वि
बहु
प्रथम
अस्वदिष्यत
अस्वदिष्येताम्
अस्वदिष्यन्त
मध्यम
अस्वदिष्यथाः
अस्वदिष्येथाम्
अस्वदिष्यध्वम्
उत्तम
अस्वदिष्ये
अस्वदिष्यावहि
अस्वदिष्यामहि