स्पृह विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
स्पृहः
स्पृहौ
स्पृहाः
संबोधन
स्पृह
स्पृहौ
स्पृहाः
द्वितीया
स्पृहम्
स्पृहौ
स्पृहान्
तृतीया
स्पृहेण
स्पृहाभ्याम्
स्पृहैः
चतुर्थी
स्पृहाय
स्पृहाभ्याम्
स्पृहेभ्यः
पंचमी
स्पृहात् / स्पृहाद्
स्पृहाभ्याम्
स्पृहेभ्यः
षष्ठी
स्पृहस्य
स्पृहयोः
स्पृहाणाम्
सप्तमी
स्पृहे
स्पृहयोः
स्पृहेषु
 
एक
द्वि
अनेक
प्रथमा
स्पृहः
स्पृहौ
स्पृहाः
सम्बोधन
स्पृह
स्पृहौ
स्पृहाः
द्वितीया
स्पृहम्
स्पृहौ
स्पृहान्
तृतीया
स्पृहेण
स्पृहाभ्याम्
स्पृहैः
चतुर्थी
स्पृहाय
स्पृहाभ्याम्
स्पृहेभ्यः
पञ्चमी
स्पृहात् / स्पृहाद्
स्पृहाभ्याम्
स्पृहेभ्यः
षष्ठी
स्पृहस्य
स्पृहयोः
स्पृहाणाम्
सप्तमी
स्पृहे
स्पृहयोः
स्पृहेषु


इतर