स्पृहा विभक्तीरूपे
(स्त्रीलिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
स्पृहा
स्पृहे
स्पृहाः
संबोधन
स्पृहे
स्पृहे
स्पृहाः
द्वितीया
स्पृहाम्
स्पृहे
स्पृहाः
तृतीया
स्पृहया
स्पृहाभ्याम्
स्पृहाभिः
चतुर्थी
स्पृहायै
स्पृहाभ्याम्
स्पृहाभ्यः
पंचमी
स्पृहायाः
स्पृहाभ्याम्
स्पृहाभ्यः
षष्ठी
स्पृहायाः
स्पृहयोः
स्पृहाणाम्
सप्तमी
स्पृहायाम्
स्पृहयोः
स्पृहासु
एक
द्वि
अनेक
प्रथमा
स्पृहा
स्पृहे
स्पृहाः
सम्बोधन
स्पृहे
स्पृहे
स्पृहाः
द्वितीया
स्पृहाम्
स्पृहे
स्पृहाः
तृतीया
स्पृहया
स्पृहाभ्याम्
स्पृहाभिः
चतुर्थी
स्पृहायै
स्पृहाभ्याम्
स्पृहाभ्यः
पञ्चमी
स्पृहायाः
स्पृहाभ्याम्
स्पृहाभ्यः
षष्ठी
स्पृहायाः
स्पृहयोः
स्पृहाणाम्
सप्तमी
स्पृहायाम्
स्पृहयोः
स्पृहासु
इतर