स्तोचितवत् शब्द रूप

(नपुंसकलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
संबोधन
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
द्वितीया
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
तृतीया
स्तोचितवता
स्तोचितवद्भ्याम्
स्तोचितवद्भिः
चतुर्थी
स्तोचितवते
स्तोचितवद्भ्याम्
स्तोचितवद्भ्यः
पञ्चमी
स्तोचितवतः
स्तोचितवद्भ्याम्
स्तोचितवद्भ्यः
षष्ठी
स्तोचितवतः
स्तोचितवतोः
स्तोचितवताम्
सप्तमी
स्तोचितवति
स्तोचितवतोः
स्तोचितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
सम्बोधन
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
द्वितीया
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
तृतीया
स्तोचितवता
स्तोचितवद्भ्याम्
स्तोचितवद्भिः
चतुर्थी
स्तोचितवते
स्तोचितवद्भ्याम्
स्तोचितवद्भ्यः
पञ्चमी
स्तोचितवतः
स्तोचितवद्भ्याम्
स्तोचितवद्भ्यः
षष्ठी
स्तोचितवतः
स्तोचितवतोः
स्तोचितवताम्
सप्तमी
स्तोचितवति
स्तोचितवतोः
स्तोचितवत्सु


अन्य