स्तर्ढृ शब्द रूप

(नपुंसकलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
स्तर्ढृ
स्तर्ढृणी
स्तर्ढॄणि
संबोधन
स्तर्ढः / स्तर्ढृ
स्तर्ढृणी
स्तर्ढॄणि
द्वितीया
स्तर्ढृ
स्तर्ढृणी
स्तर्ढॄणि
तृतीया
स्तर्ढ्रा / स्तर्ढृणा
स्तर्ढृभ्याम्
स्तर्ढृभिः
चतुर्थी
स्तर्ढ्रे / स्तर्ढृणे
स्तर्ढृभ्याम्
स्तर्ढृभ्यः
पञ्चमी
स्तर्ढुः / स्तर्ढृणः
स्तर्ढृभ्याम्
स्तर्ढृभ्यः
षष्ठी
स्तर्ढुः / स्तर्ढृणः
स्तर्ढ्रोः / स्तर्ढृणोः
स्तर्ढॄणाम्
सप्तमी
स्तर्ढरि / स्तर्ढृणि
स्तर्ढ्रोः / स्तर्ढृणोः
स्तर्ढृषु
 
एक
द्वि
बहु
प्रथमा
स्तर्ढृ
स्तर्ढृणी
स्तर्ढॄणि
सम्बोधन
स्तर्ढः / स्तर्ढृ
स्तर्ढृणी
स्तर्ढॄणि
द्वितीया
स्तर्ढृ
स्तर्ढृणी
स्तर्ढॄणि
तृतीया
स्तर्ढ्रा / स्तर्ढृणा
स्तर्ढृभ्याम्
स्तर्ढृभिः
चतुर्थी
स्तर्ढ्रे / स्तर्ढृणे
स्तर्ढृभ्याम्
स्तर्ढृभ्यः
पञ्चमी
स्तर्ढुः / स्तर्ढृणः
स्तर्ढृभ्याम्
स्तर्ढृभ्यः
षष्ठी
स्तर्ढुः / स्तर्ढृणः
स्तर्ढ्रोः / स्तर्ढृणोः
स्तर्ढॄणाम्
सप्तमी
स्तर्ढरि / स्तर्ढृणि
स्तर्ढ्रोः / स्तर्ढृणोः
स्तर्ढृषु


अन्य