स्तन् धातु रूप - ष्टनँ शब्दे - भ्वादिः - कर्तरि प्रयोग परस्मैपद


 
 

लट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार

 
एक
द्वि
बहु
प्रथम
स्तनति
स्तनतः
स्तनन्ति
मध्यम
स्तनसि
स्तनथः
स्तनथ
उत्तम
स्तनामि
स्तनावः
स्तनामः
 

लिट् लकार

 
एक
द्वि
बहु
प्रथम
तस्तान
तस्तनतुः
तस्तनुः
मध्यम
तस्तनिथ
तस्तनथुः
तस्तन
उत्तम
तस्तन / तस्तान
तस्तनिव
तस्तनिम
 

लुट् लकार

 
एक
द्वि
बहु
प्रथम
स्तनिता
स्तनितारौ
स्तनितारः
मध्यम
स्तनितासि
स्तनितास्थः
स्तनितास्थ
उत्तम
स्तनितास्मि
स्तनितास्वः
स्तनितास्मः
 

लृट् लकार

 
एक
द्वि
बहु
प्रथम
स्तनिष्यति
स्तनिष्यतः
स्तनिष्यन्ति
मध्यम
स्तनिष्यसि
स्तनिष्यथः
स्तनिष्यथ
उत्तम
स्तनिष्यामि
स्तनिष्यावः
स्तनिष्यामः
 

लोट् लकार

 
एक
द्वि
बहु
प्रथम
स्तनतात् / स्तनताद् / स्तनतु
स्तनताम्
स्तनन्तु
मध्यम
स्तनतात् / स्तनताद् / स्तन
स्तनतम्
स्तनत
उत्तम
स्तनानि
स्तनाव
स्तनाम
 

लङ् लकार

 
एक
द्वि
बहु
प्रथम
अस्तनत् / अस्तनद्
अस्तनताम्
अस्तनन्
मध्यम
अस्तनः
अस्तनतम्
अस्तनत
उत्तम
अस्तनम्
अस्तनाव
अस्तनाम
 

विधिलिङ् लकार

 
एक
द्वि
बहु
प्रथम
स्तनेत् / स्तनेद्
स्तनेताम्
स्तनेयुः
मध्यम
स्तनेः
स्तनेतम्
स्तनेत
उत्तम
स्तनेयम्
स्तनेव
स्तनेम
 

आशीर्लिङ लकार

 
एक
द्वि
बहु
प्रथम
स्तन्यात् / स्तन्याद्
स्तन्यास्ताम्
स्तन्यासुः
मध्यम
स्तन्याः
स्तन्यास्तम्
स्तन्यास्त
उत्तम
स्तन्यासम्
स्तन्यास्व
स्तन्यास्म
 

लुङ् लकार

 
एक
द्वि
बहु
प्रथम
अस्तानीत् / अस्तानीद् / अस्तनीत् / अस्तनीद्
अस्तानिष्टाम् / अस्तनिष्टाम्
अस्तानिषुः / अस्तनिषुः
मध्यम
अस्तानीः / अस्तनीः
अस्तानिष्टम् / अस्तनिष्टम्
अस्तानिष्ट / अस्तनिष्ट
उत्तम
अस्तानिषम् / अस्तनिषम्
अस्तानिष्व / अस्तनिष्व
अस्तानिष्म / अस्तनिष्म
 

लृङ् लकार

 
एक
द्वि
बहु
प्रथम
अस्तनिष्यत् / अस्तनिष्यद्
अस्तनिष्यताम्
अस्तनिष्यन्
मध्यम
अस्तनिष्यः
अस्तनिष्यतम्
अस्तनिष्यत
उत्तम
अस्तनिष्यम्
अस्तनिष्याव
अस्तनिष्याम