सृ धातु रूप

सृ गतौ - भ्वादिः - कर्तरि प्रयोग परस्मैपद

 
 

लट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार

 
एक
द्वि
बहु
प्रथम
धावति / सरति
धावतः / सरतः
धावन्ति / सरन्ति
मध्यम
धावसि / सरसि
धावथः / सरथः
धावथ / सरथ
उत्तम
धावामि / सरामि
धावावः / सरावः
धावामः / सरामः
 

लिट् लकार

 
एक
द्वि
बहु
प्रथम
ससार
सस्रतुः
सस्रुः
मध्यम
ससर्थ
सस्रथुः
सस्र
उत्तम
ससर / ससार
ससृव
ससृम
 

लुट् लकार

 
एक
द्वि
बहु
प्रथम
सर्ता
सर्तारौ
सर्तारः
मध्यम
सर्तासि
सर्तास्थः
सर्तास्थ
उत्तम
सर्तास्मि
सर्तास्वः
सर्तास्मः
 

लृट् लकार

 
एक
द्वि
बहु
प्रथम
सरिष्यति
सरिष्यतः
सरिष्यन्ति
मध्यम
सरिष्यसि
सरिष्यथः
सरिष्यथ
उत्तम
सरिष्यामि
सरिष्यावः
सरिष्यामः
 

लोट् लकार

 
एक
द्वि
बहु
प्रथम
धावतात् / धावताद् / सरतात् / सरताद् / धावतु / सरतु
धावताम् / सरताम्
धावन्तु / सरन्तु
मध्यम
धावतात् / धावताद् / सरतात् / सरताद् / धाव / सर
धावतम् / सरतम्
धावत / सरत
उत्तम
धावानि / सराणि
धावाव / सराव
धावाम / सराम
 

लङ् लकार

 
एक
द्वि
बहु
प्रथम
अधावत् / अधावद् / असरत् / असरद्
अधावताम् / असरताम्
अधावन् / असरन्
मध्यम
अधावः / असरः
अधावतम् / असरतम्
अधावत / असरत
उत्तम
अधावम् / असरम्
अधावाव / असराव
अधावाम / असराम
 

विधिलिङ् लकार

 
एक
द्वि
बहु
प्रथम
धावेत् / धावेद् / सरेत् / सरेद्
धावेताम् / सरेताम्
धावेयुः / सरेयुः
मध्यम
धावेः / सरेः
धावेतम् / सरेतम्
धावेत / सरेत
उत्तम
धावेयम् / सरेयम्
धावेव / सरेव
धावेम / सरेम
 

आशीर्लिङ लकार

 
एक
द्वि
बहु
प्रथम
स्रियात् / स्रियाद्
स्रियास्ताम्
स्रियासुः
मध्यम
स्रियाः
स्रियास्तम्
स्रियास्त
उत्तम
स्रियासम्
स्रियास्व
स्रियास्म
 

लुङ् लकार

 
एक
द्वि
बहु
प्रथम
असरत् / असरद्
असरताम्
असरन्
मध्यम
असरः
असरतम्
असरत
उत्तम
असरम्
असराव
असराम
 

लृङ् लकार

 
एक
द्वि
बहु
प्रथम
असरिष्यत् / असरिष्यद्
असरिष्यताम्
असरिष्यन्
मध्यम
असरिष्यः
असरिष्यतम्
असरिष्यत
उत्तम
असरिष्यम्
असरिष्याव
असरिष्याम