सुलु शब्द रूप

(नपुंसकलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
सुलु
सुलुनी
सुलूनि
संबोधन
सुलो / सुलु
सुलुनी
सुलूनि
द्वितीया
सुलु
सुलुनी
सुलूनि
तृतीया
सुल्वा / सुलुना
सुलुभ्याम्
सुलुभिः
चतुर्थी
सुल्वे / सुलुने
सुलुभ्याम्
सुलुभ्यः
पञ्चमी
सुल्वः / सुलुनः
सुलुभ्याम्
सुलुभ्यः
षष्ठी
सुल्वः / सुलुनः
सुल्वोः / सुलुनोः
सुल्वाम् / सुलूनाम्
सप्तमी
सुल्वि / सुलुनि
सुल्वोः / सुलुनोः
सुलुषु
 
एक
द्वि
बहु
प्रथमा
सुलु
सुलुनी
सुलूनि
सम्बोधन
सुलो / सुलु
सुलुनी
सुलूनि
द्वितीया
सुलु
सुलुनी
सुलूनि
तृतीया
सुल्वा / सुलुना
सुलुभ्याम्
सुलुभिः
चतुर्थी
सुल्वे / सुलुने
सुलुभ्याम्
सुलुभ्यः
पञ्चमी
सुल्वः / सुलुनः
सुलुभ्याम्
सुलुभ्यः
षष्ठी
सुल्वः / सुलुनः
सुल्वोः / सुलुनोः
सुल्वाम् / सुलूनाम्
सप्तमी
सुल्वि / सुलुनि
सुल्वोः / सुलुनोः
सुलुषु