सुट्टयितृ शब्द रूप

(नपुंसकलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
संबोधन
सुट्टयितः / सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
द्वितीया
सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
तृतीया
सुट्टयित्रा / सुट्टयितृणा
सुट्टयितृभ्याम्
सुट्टयितृभिः
चतुर्थी
सुट्टयित्रे / सुट्टयितृणे
सुट्टयितृभ्याम्
सुट्टयितृभ्यः
पञ्चमी
सुट्टयितुः / सुट्टयितृणः
सुट्टयितृभ्याम्
सुट्टयितृभ्यः
षष्ठी
सुट्टयितुः / सुट्टयितृणः
सुट्टयित्रोः / सुट्टयितृणोः
सुट्टयितॄणाम्
सप्तमी
सुट्टयितरि / सुट्टयितृणि
सुट्टयित्रोः / सुट्टयितृणोः
सुट्टयितृषु
 
एक
द्वि
बहु
प्रथमा
सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
सम्बोधन
सुट्टयितः / सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
द्वितीया
सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
तृतीया
सुट्टयित्रा / सुट्टयितृणा
सुट्टयितृभ्याम्
सुट्टयितृभिः
चतुर्थी
सुट्टयित्रे / सुट्टयितृणे
सुट्टयितृभ्याम्
सुट्टयितृभ्यः
पञ्चमी
सुट्टयितुः / सुट्टयितृणः
सुट्टयितृभ्याम्
सुट्टयितृभ्यः
षष्ठी
सुट्टयितुः / सुट्टयितृणः
सुट्टयित्रोः / सुट्टयितृणोः
सुट्टयितॄणाम्
सप्तमी
सुट्टयितरि / सुट्टयितृणि
सुट्टयित्रोः / सुट्टयितृणोः
सुट्टयितृषु


अन्य