सुग्रीव शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
सुग्रीवः
सुग्रीवौ
सुग्रीवाः
संबोधन
सुग्रीव
सुग्रीवौ
सुग्रीवाः
द्वितीया
सुग्रीवम्
सुग्रीवौ
सुग्रीवान्
तृतीया
सुग्रीवेण
सुग्रीवाभ्याम्
सुग्रीवैः
चतुर्थी
सुग्रीवाय
सुग्रीवाभ्याम्
सुग्रीवेभ्यः
पञ्चमी
सुग्रीवात् / सुग्रीवाद्
सुग्रीवाभ्याम्
सुग्रीवेभ्यः
षष्ठी
सुग्रीवस्य
सुग्रीवयोः
सुग्रीवाणाम्
सप्तमी
सुग्रीवे
सुग्रीवयोः
सुग्रीवेषु
 
एक
द्वि
बहु
प्रथमा
सुग्रीवः
सुग्रीवौ
सुग्रीवाः
सम्बोधन
सुग्रीव
सुग्रीवौ
सुग्रीवाः
द्वितीया
सुग्रीवम्
सुग्रीवौ
सुग्रीवान्
तृतीया
सुग्रीवेण
सुग्रीवाभ्याम्
सुग्रीवैः
चतुर्थी
सुग्रीवाय
सुग्रीवाभ्याम्
सुग्रीवेभ्यः
पञ्चमी
सुग्रीवात् / सुग्रीवाद्
सुग्रीवाभ्याम्
सुग्रीवेभ्यः
षष्ठी
सुग्रीवस्य
सुग्रीवयोः
सुग्रीवाणाम्
सप्तमी
सुग्रीवे
सुग्रीवयोः
सुग्रीवेषु