सुकृत शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
सुकृतः
सुकृतौ
सुकृताः
संबोधन
सुकृत
सुकृतौ
सुकृताः
द्वितीया
सुकृतम्
सुकृतौ
सुकृतान्
तृतीया
सुकृतेन
सुकृताभ्याम्
सुकृतैः
चतुर्थी
सुकृताय
सुकृताभ्याम्
सुकृतेभ्यः
पञ्चमी
सुकृतात् / सुकृताद्
सुकृताभ्याम्
सुकृतेभ्यः
षष्ठी
सुकृतस्य
सुकृतयोः
सुकृतानाम्
सप्तमी
सुकृते
सुकृतयोः
सुकृतेषु
 
एक
द्वि
बहु
प्रथमा
सुकृतः
सुकृतौ
सुकृताः
सम्बोधन
सुकृत
सुकृतौ
सुकृताः
द्वितीया
सुकृतम्
सुकृतौ
सुकृतान्
तृतीया
सुकृतेन
सुकृताभ्याम्
सुकृतैः
चतुर्थी
सुकृताय
सुकृताभ्याम्
सुकृतेभ्यः
पञ्चमी
सुकृतात् / सुकृताद्
सुकृताभ्याम्
सुकृतेभ्यः
षष्ठी
सुकृतस्य
सुकृतयोः
सुकृतानाम्
सप्तमी
सुकृते
सुकृतयोः
सुकृतेषु


अन्य