सीत्य शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
सीत्यः
सीत्यौ
सीत्याः
संबोधन
सीत्य
सीत्यौ
सीत्याः
द्वितीया
सीत्यम्
सीत्यौ
सीत्यान्
तृतीया
सीत्येन
सीत्याभ्याम्
सीत्यैः
चतुर्थी
सीत्याय
सीत्याभ्याम्
सीत्येभ्यः
पञ्चमी
सीत्यात् / सीत्याद्
सीत्याभ्याम्
सीत्येभ्यः
षष्ठी
सीत्यस्य
सीत्ययोः
सीत्यानाम्
सप्तमी
सीत्ये
सीत्ययोः
सीत्येषु
 
एक
द्वि
बहु
प्रथमा
सीत्यः
सीत्यौ
सीत्याः
सम्बोधन
सीत्य
सीत्यौ
सीत्याः
द्वितीया
सीत्यम्
सीत्यौ
सीत्यान्
तृतीया
सीत्येन
सीत्याभ्याम्
सीत्यैः
चतुर्थी
सीत्याय
सीत्याभ्याम्
सीत्येभ्यः
पञ्चमी
सीत्यात् / सीत्याद्
सीत्याभ्याम्
सीत्येभ्यः
षष्ठी
सीत्यस्य
सीत्ययोः
सीत्यानाम्
सप्तमी
सीत्ये
सीत्ययोः
सीत्येषु


अन्य