सिध् धातु रूप - षिधँ गत्याम् - भ्वादिः - कर्मणि प्रयोग आत्मनेपद


 
 

लट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार

 
एक
द्वि
बहु
प्रथम
सिध्यते
सिध्येते
सिध्यन्ते
मध्यम
सिध्यसे
सिध्येथे
सिध्यध्वे
उत्तम
सिध्ये
सिध्यावहे
सिध्यामहे
 

लिट् लकार

 
एक
द्वि
बहु
प्रथम
सिषिधे
सिषिधाते
सिषिधिरे
मध्यम
सिषिधिषे
सिषिधाथे
सिषिधिध्वे
उत्तम
सिषिधे
सिषिधिवहे
सिषिधिमहे
 

लुट् लकार

 
एक
द्वि
बहु
प्रथम
सेधिता
सेधितारौ
सेधितारः
मध्यम
सेधितासे
सेधितासाथे
सेधिताध्वे
उत्तम
सेधिताहे
सेधितास्वहे
सेधितास्महे
 

लृट् लकार

 
एक
द्वि
बहु
प्रथम
सेधिष्यते
सेधिष्येते
सेधिष्यन्ते
मध्यम
सेधिष्यसे
सेधिष्येथे
सेधिष्यध्वे
उत्तम
सेधिष्ये
सेधिष्यावहे
सेधिष्यामहे
 

लोट् लकार

 
एक
द्वि
बहु
प्रथम
सिध्यताम्
सिध्येताम्
सिध्यन्ताम्
मध्यम
सिध्यस्व
सिध्येथाम्
सिध्यध्वम्
उत्तम
सिध्यै
सिध्यावहै
सिध्यामहै
 

लङ् लकार

 
एक
द्वि
बहु
प्रथम
असिध्यत
असिध्येताम्
असिध्यन्त
मध्यम
असिध्यथाः
असिध्येथाम्
असिध्यध्वम्
उत्तम
असिध्ये
असिध्यावहि
असिध्यामहि
 

विधिलिङ् लकार

 
एक
द्वि
बहु
प्रथम
सिध्येत
सिध्येयाताम्
सिध्येरन्
मध्यम
सिध्येथाः
सिध्येयाथाम्
सिध्येध्वम्
उत्तम
सिध्येय
सिध्येवहि
सिध्येमहि
 

आशीर्लिङ लकार

 
एक
द्वि
बहु
प्रथम
सेधिषीष्ट
सेधिषीयास्ताम्
सेधिषीरन्
मध्यम
सेधिषीष्ठाः
सेधिषीयास्थाम्
सेधिषीध्वम्
उत्तम
सेधिषीय
सेधिषीवहि
सेधिषीमहि
 

लुङ् लकार

 
एक
द्वि
बहु
प्रथम
असेधि
असेधिषाताम्
असेधिषत
मध्यम
असेधिष्ठाः
असेधिषाथाम्
असेधिढ्वम्
उत्तम
असेधिषि
असेधिष्वहि
असेधिष्महि
 

लृङ् लकार

 
एक
द्वि
बहु
प्रथम
असेधिष्यत
असेधिष्येताम्
असेधिष्यन्त
मध्यम
असेधिष्यथाः
असेधिष्येथाम्
असेधिष्यध्वम्
उत्तम
असेधिष्ये
असेधिष्यावहि
असेधिष्यामहि