सार्य शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
सार्यः
सार्यौ
सार्याः
संबोधन
सार्य
सार्यौ
सार्याः
द्वितीया
सार्यम्
सार्यौ
सार्यान्
तृतीया
सार्येण
सार्याभ्याम्
सार्यैः
चतुर्थी
सार्याय
सार्याभ्याम्
सार्येभ्यः
पञ्चमी
सार्यात् / सार्याद्
सार्याभ्याम्
सार्येभ्यः
षष्ठी
सार्यस्य
सार्ययोः
सार्याणाम्
सप्तमी
सार्ये
सार्ययोः
सार्येषु
एक
द्वि
बहु
प्रथमा
सार्यः
सार्यौ
सार्याः
सम्बोधन
सार्य
सार्यौ
सार्याः
द्वितीया
सार्यम्
सार्यौ
सार्यान्
तृतीया
सार्येण
सार्याभ्याम्
सार्यैः
चतुर्थी
सार्याय
सार्याभ्याम्
सार्येभ्यः
पञ्चमी
सार्यात् / सार्याद्
सार्याभ्याम्
सार्येभ्यः
षष्ठी
सार्यस्य
सार्ययोः
सार्याणाम्
सप्तमी
सार्ये
सार्ययोः
सार्येषु
अन्य