सार्गिक शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
सार्गिकः
सार्गिकौ
सार्गिकाः
संबोधन
सार्गिक
सार्गिकौ
सार्गिकाः
द्वितीया
सार्गिकम्
सार्गिकौ
सार्गिकान्
तृतीया
सार्गिकेण
सार्गिकाभ्याम्
सार्गिकैः
चतुर्थी
सार्गिकाय
सार्गिकाभ्याम्
सार्गिकेभ्यः
पञ्चमी
सार्गिकात् / सार्गिकाद्
सार्गिकाभ्याम्
सार्गिकेभ्यः
षष्ठी
सार्गिकस्य
सार्गिकयोः
सार्गिकाणाम्
सप्तमी
सार्गिके
सार्गिकयोः
सार्गिकेषु
 
एक
द्वि
बहु
प्रथमा
सार्गिकः
सार्गिकौ
सार्गिकाः
सम्बोधन
सार्गिक
सार्गिकौ
सार्गिकाः
द्वितीया
सार्गिकम्
सार्गिकौ
सार्गिकान्
तृतीया
सार्गिकेण
सार्गिकाभ्याम्
सार्गिकैः
चतुर्थी
सार्गिकाय
सार्गिकाभ्याम्
सार्गिकेभ्यः
पञ्चमी
सार्गिकात् / सार्गिकाद्
सार्गिकाभ्याम्
सार्गिकेभ्यः
षष्ठी
सार्गिकस्य
सार्गिकयोः
सार्गिकाणाम्
सप्तमी
सार्गिके
सार्गिकयोः
सार्गिकेषु


अन्य