सामनीय शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
सामनीयः
सामनीयौ
सामनीयाः
संबोधन
सामनीय
सामनीयौ
सामनीयाः
द्वितीया
सामनीयम्
सामनीयौ
सामनीयान्
तृतीया
सामनीयेन
सामनीयाभ्याम्
सामनीयैः
चतुर्थी
सामनीयाय
सामनीयाभ्याम्
सामनीयेभ्यः
पञ्चमी
सामनीयात् / सामनीयाद्
सामनीयाभ्याम्
सामनीयेभ्यः
षष्ठी
सामनीयस्य
सामनीययोः
सामनीयानाम्
सप्तमी
सामनीये
सामनीययोः
सामनीयेषु
एक
द्वि
बहु
प्रथमा
सामनीयः
सामनीयौ
सामनीयाः
सम्बोधन
सामनीय
सामनीयौ
सामनीयाः
द्वितीया
सामनीयम्
सामनीयौ
सामनीयान्
तृतीया
सामनीयेन
सामनीयाभ्याम्
सामनीयैः
चतुर्थी
सामनीयाय
सामनीयाभ्याम्
सामनीयेभ्यः
पञ्चमी
सामनीयात् / सामनीयाद्
सामनीयाभ्याम्
सामनीयेभ्यः
षष्ठी
सामनीयस्य
सामनीययोः
सामनीयानाम्
सप्तमी
सामनीये
सामनीययोः
सामनीयेषु
अन्य