सामन शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
सामनः
सामनौ
सामनाः
संबोधन
सामन
सामनौ
सामनाः
द्वितीया
सामनम्
सामनौ
सामनान्
तृतीया
सामनेन
सामनाभ्याम्
सामनैः
चतुर्थी
सामनाय
सामनाभ्याम्
सामनेभ्यः
पञ्चमी
सामनात् / सामनाद्
सामनाभ्याम्
सामनेभ्यः
षष्ठी
सामनस्य
सामनयोः
सामनानाम्
सप्तमी
सामने
सामनयोः
सामनेषु
 
एक
द्वि
बहु
प्रथमा
सामनः
सामनौ
सामनाः
सम्बोधन
सामन
सामनौ
सामनाः
द्वितीया
सामनम्
सामनौ
सामनान्
तृतीया
सामनेन
सामनाभ्याम्
सामनैः
चतुर्थी
सामनाय
सामनाभ्याम्
सामनेभ्यः
पञ्चमी
सामनात् / सामनाद्
सामनाभ्याम्
सामनेभ्यः
षष्ठी
सामनस्य
सामनयोः
सामनानाम्
सप्तमी
सामने
सामनयोः
सामनेषु


अन्य