साधक शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
साधकः
साधकौ
साधकाः
संबोधन
साधक
साधकौ
साधकाः
द्वितीया
साधकम्
साधकौ
साधकान्
तृतीया
साधकेन
साधकाभ्याम्
साधकैः
चतुर्थी
साधकाय
साधकाभ्याम्
साधकेभ्यः
पञ्चमी
साधकात् / साधकाद्
साधकाभ्याम्
साधकेभ्यः
षष्ठी
साधकस्य
साधकयोः
साधकानाम्
सप्तमी
साधके
साधकयोः
साधकेषु
 
एक
द्वि
बहु
प्रथमा
साधकः
साधकौ
साधकाः
सम्बोधन
साधक
साधकौ
साधकाः
द्वितीया
साधकम्
साधकौ
साधकान्
तृतीया
साधकेन
साधकाभ्याम्
साधकैः
चतुर्थी
साधकाय
साधकाभ्याम्
साधकेभ्यः
पञ्चमी
साधकात् / साधकाद्
साधकाभ्याम्
साधकेभ्यः
षष्ठी
साधकस्य
साधकयोः
साधकानाम्
सप्तमी
साधके
साधकयोः
साधकेषु


अन्य