समुद्र शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
समुद्रः
समुद्रौ
समुद्राः
संबोधन
समुद्र
समुद्रौ
समुद्राः
द्वितीया
समुद्रम्
समुद्रौ
समुद्रान्
तृतीया
समुद्रेण
समुद्राभ्याम्
समुद्रैः
चतुर्थी
समुद्राय
समुद्राभ्याम्
समुद्रेभ्यः
पञ्चमी
समुद्रात् / समुद्राद्
समुद्राभ्याम्
समुद्रेभ्यः
षष्ठी
समुद्रस्य
समुद्रयोः
समुद्राणाम्
सप्तमी
समुद्रे
समुद्रयोः
समुद्रेषु
 
एक
द्वि
बहु
प्रथमा
समुद्रः
समुद्रौ
समुद्राः
सम्बोधन
समुद्र
समुद्रौ
समुद्राः
द्वितीया
समुद्रम्
समुद्रौ
समुद्रान्
तृतीया
समुद्रेण
समुद्राभ्याम्
समुद्रैः
चतुर्थी
समुद्राय
समुद्राभ्याम्
समुद्रेभ्यः
पञ्चमी
समुद्रात् / समुद्राद्
समुद्राभ्याम्
समुद्रेभ्यः
षष्ठी
समुद्रस्य
समुद्रयोः
समुद्राणाम्
सप्तमी
समुद्रे
समुद्रयोः
समुद्रेषु


अन्य