सभ्या शब्द रूप

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
सभ्या
सभ्ये
सभ्याः
संबोधन
सभ्ये
सभ्ये
सभ्याः
द्वितीया
सभ्याम्
सभ्ये
सभ्याः
तृतीया
सभ्यया
सभ्याभ्याम्
सभ्याभिः
चतुर्थी
सभ्यायै
सभ्याभ्याम्
सभ्याभ्यः
पञ्चमी
सभ्यायाः
सभ्याभ्याम्
सभ्याभ्यः
षष्ठी
सभ्यायाः
सभ्ययोः
सभ्यानाम्
सप्तमी
सभ्यायाम्
सभ्ययोः
सभ्यासु
 
एक
द्वि
बहु
प्रथमा
सभ्या
सभ्ये
सभ्याः
सम्बोधन
सभ्ये
सभ्ये
सभ्याः
द्वितीया
सभ्याम्
सभ्ये
सभ्याः
तृतीया
सभ्यया
सभ्याभ्याम्
सभ्याभिः
चतुर्थी
सभ्यायै
सभ्याभ्याम्
सभ्याभ्यः
पञ्चमी
सभ्यायाः
सभ्याभ्याम्
सभ्याभ्यः
षष्ठी
सभ्यायाः
सभ्ययोः
सभ्यानाम्
सप्तमी
सभ्यायाम्
सभ्ययोः
सभ्यासु


अन्य