सचेतस् शब्द रूप

(नपुंसकलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
सचेतः
सचेतसी
सचेतांसि
संबोधन
सचेतः
सचेतसी
सचेतांसि
द्वितीया
सचेतः
सचेतसी
सचेतांसि
तृतीया
सचेतसा
सचेतोभ्याम्
सचेतोभिः
चतुर्थी
सचेतसे
सचेतोभ्याम्
सचेतोभ्यः
पञ्चमी
सचेतसः
सचेतोभ्याम्
सचेतोभ्यः
षष्ठी
सचेतसः
सचेतसोः
सचेतसाम्
सप्तमी
सचेतसि
सचेतसोः
सचेतःसु / सचेतस्सु
 
एक
द्वि
बहु
प्रथमा
सचेतः
सचेतसी
सचेतांसि
सम्बोधन
सचेतः
सचेतसी
सचेतांसि
द्वितीया
सचेतः
सचेतसी
सचेतांसि
तृतीया
सचेतसा
सचेतोभ्याम्
सचेतोभिः
चतुर्थी
सचेतसे
सचेतोभ्याम्
सचेतोभ्यः
पञ्चमी
सचेतसः
सचेतोभ्याम्
सचेतोभ्यः
षष्ठी
सचेतसः
सचेतसोः
सचेतसाम्
सप्तमी
सचेतसि
सचेतसोः
सचेतःसु / सचेतस्सु


अन्य