सक्त शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
सक्तः
सक्तौ
सक्ताः
संबोधन
सक्त
सक्तौ
सक्ताः
द्वितीया
सक्तम्
सक्तौ
सक्तान्
तृतीया
सक्तेन
सक्ताभ्याम्
सक्तैः
चतुर्थी
सक्ताय
सक्ताभ्याम्
सक्तेभ्यः
पञ्चमी
सक्तात् / सक्ताद्
सक्ताभ्याम्
सक्तेभ्यः
षष्ठी
सक्तस्य
सक्तयोः
सक्तानाम्
सप्तमी
सक्ते
सक्तयोः
सक्तेषु
 
एक
द्वि
बहु
प्रथमा
सक्तः
सक्तौ
सक्ताः
सम्बोधन
सक्त
सक्तौ
सक्ताः
द्वितीया
सक्तम्
सक्तौ
सक्तान्
तृतीया
सक्तेन
सक्ताभ्याम्
सक्तैः
चतुर्थी
सक्ताय
सक्ताभ्याम्
सक्तेभ्यः
पञ्चमी
सक्तात् / सक्ताद्
सक्ताभ्याम्
सक्तेभ्यः
षष्ठी
सक्तस्य
सक्तयोः
सक्तानाम्
सप्तमी
सक्ते
सक्तयोः
सक्तेषु


अन्य