श्रम शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
श्रमः
श्रमौ
श्रमाः
संबोधन
श्रम
श्रमौ
श्रमाः
द्वितीया
श्रमम्
श्रमौ
श्रमान्
तृतीया
श्रमेण
श्रमाभ्याम्
श्रमैः
चतुर्थी
श्रमाय
श्रमाभ्याम्
श्रमेभ्यः
पञ्चमी
श्रमात् / श्रमाद्
श्रमाभ्याम्
श्रमेभ्यः
षष्ठी
श्रमस्य
श्रमयोः
श्रमाणाम्
सप्तमी
श्रमे
श्रमयोः
श्रमेषु
 
एक
द्वि
बहु
प्रथमा
श्रमः
श्रमौ
श्रमाः
सम्बोधन
श्रम
श्रमौ
श्रमाः
द्वितीया
श्रमम्
श्रमौ
श्रमान्
तृतीया
श्रमेण
श्रमाभ्याम्
श्रमैः
चतुर्थी
श्रमाय
श्रमाभ्याम्
श्रमेभ्यः
पञ्चमी
श्रमात् / श्रमाद्
श्रमाभ्याम्
श्रमेभ्यः
षष्ठी
श्रमस्य
श्रमयोः
श्रमाणाम्
सप्तमी
श्रमे
श्रमयोः
श्रमेषु


अन्य