श्रथक शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
श्रथकः
श्रथकौ
श्रथकाः
संबोधन
श्रथक
श्रथकौ
श्रथकाः
द्वितीया
श्रथकम्
श्रथकौ
श्रथकान्
तृतीया
श्रथकेन
श्रथकाभ्याम्
श्रथकैः
चतुर्थी
श्रथकाय
श्रथकाभ्याम्
श्रथकेभ्यः
पञ्चमी
श्रथकात् / श्रथकाद्
श्रथकाभ्याम्
श्रथकेभ्यः
षष्ठी
श्रथकस्य
श्रथकयोः
श्रथकानाम्
सप्तमी
श्रथके
श्रथकयोः
श्रथकेषु
 
एक
द्वि
बहु
प्रथमा
श्रथकः
श्रथकौ
श्रथकाः
सम्बोधन
श्रथक
श्रथकौ
श्रथकाः
द्वितीया
श्रथकम्
श्रथकौ
श्रथकान्
तृतीया
श्रथकेन
श्रथकाभ्याम्
श्रथकैः
चतुर्थी
श्रथकाय
श्रथकाभ्याम्
श्रथकेभ्यः
पञ्चमी
श्रथकात् / श्रथकाद्
श्रथकाभ्याम्
श्रथकेभ्यः
षष्ठी
श्रथकस्य
श्रथकयोः
श्रथकानाम्
सप्तमी
श्रथके
श्रथकयोः
श्रथकेषु


अन्य