श्येय शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
श्येयः
श्येयौ
श्येयाः
संबोधन
श्येय
श्येयौ
श्येयाः
द्वितीया
श्येयम्
श्येयौ
श्येयान्
तृतीया
श्येयेन
श्येयाभ्याम्
श्येयैः
चतुर्थी
श्येयाय
श्येयाभ्याम्
श्येयेभ्यः
पञ्चमी
श्येयात् / श्येयाद्
श्येयाभ्याम्
श्येयेभ्यः
षष्ठी
श्येयस्य
श्येययोः
श्येयानाम्
सप्तमी
श्येये
श्येययोः
श्येयेषु
 
एक
द्वि
बहु
प्रथमा
श्येयः
श्येयौ
श्येयाः
सम्बोधन
श्येय
श्येयौ
श्येयाः
द्वितीया
श्येयम्
श्येयौ
श्येयान्
तृतीया
श्येयेन
श्येयाभ्याम्
श्येयैः
चतुर्थी
श्येयाय
श्येयाभ्याम्
श्येयेभ्यः
पञ्चमी
श्येयात् / श्येयाद्
श्येयाभ्याम्
श्येयेभ्यः
षष्ठी
श्येयस्य
श्येययोः
श्येयानाम्
सप्तमी
श्येये
श्येययोः
श्येयेषु


अन्य