श्यावरथ्य शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
श्यावरथ्यः
श्यावरथ्यौ
श्यावरथ्याः
संबोधन
श्यावरथ्य
श्यावरथ्यौ
श्यावरथ्याः
द्वितीया
श्यावरथ्यम्
श्यावरथ्यौ
श्यावरथ्यान्
तृतीया
श्यावरथ्येन
श्यावरथ्याभ्याम्
श्यावरथ्यैः
चतुर्थी
श्यावरथ्याय
श्यावरथ्याभ्याम्
श्यावरथ्येभ्यः
पञ्चमी
श्यावरथ्यात् / श्यावरथ्याद्
श्यावरथ्याभ्याम्
श्यावरथ्येभ्यः
षष्ठी
श्यावरथ्यस्य
श्यावरथ्ययोः
श्यावरथ्यानाम्
सप्तमी
श्यावरथ्ये
श्यावरथ्ययोः
श्यावरथ्येषु
 
एक
द्वि
बहु
प्रथमा
श्यावरथ्यः
श्यावरथ्यौ
श्यावरथ्याः
सम्बोधन
श्यावरथ्य
श्यावरथ्यौ
श्यावरथ्याः
द्वितीया
श्यावरथ्यम्
श्यावरथ्यौ
श्यावरथ्यान्
तृतीया
श्यावरथ्येन
श्यावरथ्याभ्याम्
श्यावरथ्यैः
चतुर्थी
श्यावरथ्याय
श्यावरथ्याभ्याम्
श्यावरथ्येभ्यः
पञ्चमी
श्यावरथ्यात् / श्यावरथ्याद्
श्यावरथ्याभ्याम्
श्यावरथ्येभ्यः
षष्ठी
श्यावरथ्यस्य
श्यावरथ्ययोः
श्यावरथ्यानाम्
सप्तमी
श्यावरथ्ये
श्यावरथ्ययोः
श्यावरथ्येषु