श्यामाक शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
श्यामाकः
श्यामाकौ
श्यामाकाः
संबोधन
श्यामाक
श्यामाकौ
श्यामाकाः
द्वितीया
श्यामाकम्
श्यामाकौ
श्यामाकान्
तृतीया
श्यामाकेन
श्यामाकाभ्याम्
श्यामाकैः
चतुर्थी
श्यामाकाय
श्यामाकाभ्याम्
श्यामाकेभ्यः
पञ्चमी
श्यामाकात् / श्यामाकाद्
श्यामाकाभ्याम्
श्यामाकेभ्यः
षष्ठी
श्यामाकस्य
श्यामाकयोः
श्यामाकानाम्
सप्तमी
श्यामाके
श्यामाकयोः
श्यामाकेषु
एक
द्वि
बहु
प्रथमा
श्यामाकः
श्यामाकौ
श्यामाकाः
सम्बोधन
श्यामाक
श्यामाकौ
श्यामाकाः
द्वितीया
श्यामाकम्
श्यामाकौ
श्यामाकान्
तृतीया
श्यामाकेन
श्यामाकाभ्याम्
श्यामाकैः
चतुर्थी
श्यामाकाय
श्यामाकाभ्याम्
श्यामाकेभ्यः
पञ्चमी
श्यामाकात् / श्यामाकाद्
श्यामाकाभ्याम्
श्यामाकेभ्यः
षष्ठी
श्यामाकस्य
श्यामाकयोः
श्यामाकानाम्
सप्तमी
श्यामाके
श्यामाकयोः
श्यामाकेषु
अन्य