श्यान शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
श्यानः
श्यानौ
श्यानाः
संबोधन
श्यान
श्यानौ
श्यानाः
द्वितीया
श्यानम्
श्यानौ
श्यानान्
तृतीया
श्यानेन
श्यानाभ्याम्
श्यानैः
चतुर्थी
श्यानाय
श्यानाभ्याम्
श्यानेभ्यः
पञ्चमी
श्यानात् / श्यानाद्
श्यानाभ्याम्
श्यानेभ्यः
षष्ठी
श्यानस्य
श्यानयोः
श्यानानाम्
सप्तमी
श्याने
श्यानयोः
श्यानेषु
 
एक
द्वि
बहु
प्रथमा
श्यानः
श्यानौ
श्यानाः
सम्बोधन
श्यान
श्यानौ
श्यानाः
द्वितीया
श्यानम्
श्यानौ
श्यानान्
तृतीया
श्यानेन
श्यानाभ्याम्
श्यानैः
चतुर्थी
श्यानाय
श्यानाभ्याम्
श्यानेभ्यः
पञ्चमी
श्यानात् / श्यानाद्
श्यानाभ्याम्
श्यानेभ्यः
षष्ठी
श्यानस्य
श्यानयोः
श्यानानाम्
सप्तमी
श्याने
श्यानयोः
श्यानेषु


अन्य