श्चोतक शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
श्चोतकः
श्चोतकौ
श्चोतकाः
संबोधन
श्चोतक
श्चोतकौ
श्चोतकाः
द्वितीया
श्चोतकम्
श्चोतकौ
श्चोतकान्
तृतीया
श्चोतकेन
श्चोतकाभ्याम्
श्चोतकैः
चतुर्थी
श्चोतकाय
श्चोतकाभ्याम्
श्चोतकेभ्यः
पञ्चमी
श्चोतकात् / श्चोतकाद्
श्चोतकाभ्याम्
श्चोतकेभ्यः
षष्ठी
श्चोतकस्य
श्चोतकयोः
श्चोतकानाम्
सप्तमी
श्चोतके
श्चोतकयोः
श्चोतकेषु
एक
द्वि
बहु
प्रथमा
श्चोतकः
श्चोतकौ
श्चोतकाः
सम्बोधन
श्चोतक
श्चोतकौ
श्चोतकाः
द्वितीया
श्चोतकम्
श्चोतकौ
श्चोतकान्
तृतीया
श्चोतकेन
श्चोतकाभ्याम्
श्चोतकैः
चतुर्थी
श्चोतकाय
श्चोतकाभ्याम्
श्चोतकेभ्यः
पञ्चमी
श्चोतकात् / श्चोतकाद्
श्चोतकाभ्याम्
श्चोतकेभ्यः
षष्ठी
श्चोतकस्य
श्चोतकयोः
श्चोतकानाम्
सप्तमी
श्चोतके
श्चोतकयोः
श्चोतकेषु
अन्य