शोन्या शब्द रूप
(स्त्रीलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
शोन्या
शोन्ये
शोन्याः
संबोधन
शोन्ये
शोन्ये
शोन्याः
द्वितीया
शोन्याम्
शोन्ये
शोन्याः
तृतीया
शोन्यया
शोन्याभ्याम्
शोन्याभिः
चतुर्थी
शोन्यायै
शोन्याभ्याम्
शोन्याभ्यः
पञ्चमी
शोन्यायाः
शोन्याभ्याम्
शोन्याभ्यः
षष्ठी
शोन्यायाः
शोन्ययोः
शोन्यानाम्
सप्तमी
शोन्यायाम्
शोन्ययोः
शोन्यासु
एक
द्वि
बहु
प्रथमा
शोन्या
शोन्ये
शोन्याः
सम्बोधन
शोन्ये
शोन्ये
शोन्याः
द्वितीया
शोन्याम्
शोन्ये
शोन्याः
तृतीया
शोन्यया
शोन्याभ्याम्
शोन्याभिः
चतुर्थी
शोन्यायै
शोन्याभ्याम्
शोन्याभ्यः
पञ्चमी
शोन्यायाः
शोन्याभ्याम्
शोन्याभ्यः
षष्ठी
शोन्यायाः
शोन्ययोः
शोन्यानाम्
सप्तमी
शोन्यायाम्
शोन्ययोः
शोन्यासु
अन्य