शङ्क् धातु रूप - शकिँ शङ्कायाम् - भ्वादिः - कर्मणि प्रयोग आत्मनेपद


 
 

लट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार

 
एक
द्वि
बहु
प्रथम
शङ्क्यते
शङ्क्येते
शङ्क्यन्ते
मध्यम
शङ्क्यसे
शङ्क्येथे
शङ्क्यध्वे
उत्तम
शङ्क्ये
शङ्क्यावहे
शङ्क्यामहे
 

लिट् लकार

 
एक
द्वि
बहु
प्रथम
शशङ्के
शशङ्काते
शशङ्किरे
मध्यम
शशङ्किषे
शशङ्काथे
शशङ्किध्वे
उत्तम
शशङ्के
शशङ्किवहे
शशङ्किमहे
 

लुट् लकार

 
एक
द्वि
बहु
प्रथम
शङ्किता
शङ्कितारौ
शङ्कितारः
मध्यम
शङ्कितासे
शङ्कितासाथे
शङ्किताध्वे
उत्तम
शङ्किताहे
शङ्कितास्वहे
शङ्कितास्महे
 

लृट् लकार

 
एक
द्वि
बहु
प्रथम
शङ्किष्यते
शङ्किष्येते
शङ्किष्यन्ते
मध्यम
शङ्किष्यसे
शङ्किष्येथे
शङ्किष्यध्वे
उत्तम
शङ्किष्ये
शङ्किष्यावहे
शङ्किष्यामहे
 

लोट् लकार

 
एक
द्वि
बहु
प्रथम
शङ्क्यताम्
शङ्क्येताम्
शङ्क्यन्ताम्
मध्यम
शङ्क्यस्व
शङ्क्येथाम्
शङ्क्यध्वम्
उत्तम
शङ्क्यै
शङ्क्यावहै
शङ्क्यामहै
 

लङ् लकार

 
एक
द्वि
बहु
प्रथम
अशङ्क्यत
अशङ्क्येताम्
अशङ्क्यन्त
मध्यम
अशङ्क्यथाः
अशङ्क्येथाम्
अशङ्क्यध्वम्
उत्तम
अशङ्क्ये
अशङ्क्यावहि
अशङ्क्यामहि
 

विधिलिङ् लकार

 
एक
द्वि
बहु
प्रथम
शङ्क्येत
शङ्क्येयाताम्
शङ्क्येरन्
मध्यम
शङ्क्येथाः
शङ्क्येयाथाम्
शङ्क्येध्वम्
उत्तम
शङ्क्येय
शङ्क्येवहि
शङ्क्येमहि
 

आशीर्लिङ लकार

 
एक
द्वि
बहु
प्रथम
शङ्किषीष्ट
शङ्किषीयास्ताम्
शङ्किषीरन्
मध्यम
शङ्किषीष्ठाः
शङ्किषीयास्थाम्
शङ्किषीध्वम्
उत्तम
शङ्किषीय
शङ्किषीवहि
शङ्किषीमहि
 

लुङ् लकार

 
एक
द्वि
बहु
प्रथम
अशङ्कि
अशङ्किषाताम्
अशङ्किषत
मध्यम
अशङ्किष्ठाः
अशङ्किषाथाम्
अशङ्किढ्वम्
उत्तम
अशङ्किषि
अशङ्किष्वहि
अशङ्किष्महि
 

लृङ् लकार

 
एक
द्वि
बहु
प्रथम
अशङ्किष्यत
अशङ्किष्येताम्
अशङ्किष्यन्त
मध्यम
अशङ्किष्यथाः
अशङ्किष्येथाम्
अशङ्किष्यध्वम्
उत्तम
अशङ्किष्ये
अशङ्किष्यावहि
अशङ्किष्यामहि