व्रोड्य शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
व्रोड्यः
व्रोड्यौ
व्रोड्याः
संबोधन
व्रोड्य
व्रोड्यौ
व्रोड्याः
द्वितीया
व्रोड्यम्
व्रोड्यौ
व्रोड्यान्
तृतीया
व्रोड्येन
व्रोड्याभ्याम्
व्रोड्यैः
चतुर्थी
व्रोड्याय
व्रोड्याभ्याम्
व्रोड्येभ्यः
पञ्चमी
व्रोड्यात् / व्रोड्याद्
व्रोड्याभ्याम्
व्रोड्येभ्यः
षष्ठी
व्रोड्यस्य
व्रोड्ययोः
व्रोड्यानाम्
सप्तमी
व्रोड्ये
व्रोड्ययोः
व्रोड्येषु
 
एक
द्वि
बहु
प्रथमा
व्रोड्यः
व्रोड्यौ
व्रोड्याः
सम्बोधन
व्रोड्य
व्रोड्यौ
व्रोड्याः
द्वितीया
व्रोड्यम्
व्रोड्यौ
व्रोड्यान्
तृतीया
व्रोड्येन
व्रोड्याभ्याम्
व्रोड्यैः
चतुर्थी
व्रोड्याय
व्रोड्याभ्याम्
व्रोड्येभ्यः
पञ्चमी
व्रोड्यात् / व्रोड्याद्
व्रोड्याभ्याम्
व्रोड्येभ्यः
षष्ठी
व्रोड्यस्य
व्रोड्ययोः
व्रोड्यानाम्
सप्तमी
व्रोड्ये
व्रोड्ययोः
व्रोड्येषु


अन्य