व्रीड शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
व्रीडः
व्रीडौ
व्रीडाः
संबोधन
व्रीड
व्रीडौ
व्रीडाः
द्वितीया
व्रीडम्
व्रीडौ
व्रीडान्
तृतीया
व्रीडेन
व्रीडाभ्याम्
व्रीडैः
चतुर्थी
व्रीडाय
व्रीडाभ्याम्
व्रीडेभ्यः
पञ्चमी
व्रीडात् / व्रीडाद्
व्रीडाभ्याम्
व्रीडेभ्यः
षष्ठी
व्रीडस्य
व्रीडयोः
व्रीडानाम्
सप्तमी
व्रीडे
व्रीडयोः
व्रीडेषु
 
एक
द्वि
बहु
प्रथमा
व्रीडः
व्रीडौ
व्रीडाः
सम्बोधन
व्रीड
व्रीडौ
व्रीडाः
द्वितीया
व्रीडम्
व्रीडौ
व्रीडान्
तृतीया
व्रीडेन
व्रीडाभ्याम्
व्रीडैः
चतुर्थी
व्रीडाय
व्रीडाभ्याम्
व्रीडेभ्यः
पञ्चमी
व्रीडात् / व्रीडाद्
व्रीडाभ्याम्
व्रीडेभ्यः
षष्ठी
व्रीडस्य
व्रीडयोः
व्रीडानाम्
सप्तमी
व्रीडे
व्रीडयोः
व्रीडेषु


अन्य