व्रणयमान शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
व्रणयमानः
व्रणयमानौ
व्रणयमानाः
संबोधन
व्रणयमान
व्रणयमानौ
व्रणयमानाः
द्वितीया
व्रणयमानम्
व्रणयमानौ
व्रणयमानान्
तृतीया
व्रणयमानेन
व्रणयमानाभ्याम्
व्रणयमानैः
चतुर्थी
व्रणयमानाय
व्रणयमानाभ्याम्
व्रणयमानेभ्यः
पञ्चमी
व्रणयमानात् / व्रणयमानाद्
व्रणयमानाभ्याम्
व्रणयमानेभ्यः
षष्ठी
व्रणयमानस्य
व्रणयमानयोः
व्रणयमानानाम्
सप्तमी
व्रणयमाने
व्रणयमानयोः
व्रणयमानेषु
 
एक
द्वि
बहु
प्रथमा
व्रणयमानः
व्रणयमानौ
व्रणयमानाः
सम्बोधन
व्रणयमान
व्रणयमानौ
व्रणयमानाः
द्वितीया
व्रणयमानम्
व्रणयमानौ
व्रणयमानान्
तृतीया
व्रणयमानेन
व्रणयमानाभ्याम्
व्रणयमानैः
चतुर्थी
व्रणयमानाय
व्रणयमानाभ्याम्
व्रणयमानेभ्यः
पञ्चमी
व्रणयमानात् / व्रणयमानाद्
व्रणयमानाभ्याम्
व्रणयमानेभ्यः
षष्ठी
व्रणयमानस्य
व्रणयमानयोः
व्रणयमानानाम्
सप्तमी
व्रणयमाने
व्रणयमानयोः
व्रणयमानेषु


अन्य