व्यापनीय शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
व्यापनीयः
व्यापनीयौ
व्यापनीयाः
संबोधन
व्यापनीय
व्यापनीयौ
व्यापनीयाः
द्वितीया
व्यापनीयम्
व्यापनीयौ
व्यापनीयान्
तृतीया
व्यापनीयेन
व्यापनीयाभ्याम्
व्यापनीयैः
चतुर्थी
व्यापनीयाय
व्यापनीयाभ्याम्
व्यापनीयेभ्यः
पञ्चमी
व्यापनीयात् / व्यापनीयाद्
व्यापनीयाभ्याम्
व्यापनीयेभ्यः
षष्ठी
व्यापनीयस्य
व्यापनीययोः
व्यापनीयानाम्
सप्तमी
व्यापनीये
व्यापनीययोः
व्यापनीयेषु
 
एक
द्वि
बहु
प्रथमा
व्यापनीयः
व्यापनीयौ
व्यापनीयाः
सम्बोधन
व्यापनीय
व्यापनीयौ
व्यापनीयाः
द्वितीया
व्यापनीयम्
व्यापनीयौ
व्यापनीयान्
तृतीया
व्यापनीयेन
व्यापनीयाभ्याम्
व्यापनीयैः
चतुर्थी
व्यापनीयाय
व्यापनीयाभ्याम्
व्यापनीयेभ्यः
पञ्चमी
व्यापनीयात् / व्यापनीयाद्
व्यापनीयाभ्याम्
व्यापनीयेभ्यः
षष्ठी
व्यापनीयस्य
व्यापनीययोः
व्यापनीयानाम्
सप्तमी
व्यापनीये
व्यापनीययोः
व्यापनीयेषु


अन्य